Puja Bakti
Namakkara Patha
Arahaṁ sammāsambuddho bhagavā.
Buddhaṁ bhagavantaṁ abhivādemi
Svākkhāto bhagavatā dhammo.
Puja Katha
Yamamha kho mayaṁ bhagavantaṁ saraṇaṁ gatā, yo no bhagavā satthā, yassa ca mayaṁ bhagavato dhammaṁ rocema, imehi sakkārehi taṁ bhagavantaṁ, sasaddhammaṁ sasāvakasaṅghaṁ abhipūjayāma.
Permohonan sila
Pancasila
Handa mayaṁ pañcasilaradhanaṁ karoma se
- Okāsa ahaṁ bhante, tisaraṇena saddhiṁ, pañcasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante.
- Dutiyampi okāsa ahaṁ bhante, tisaraṇena saddhiṁ pañcasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante.
- Tatiyampi okāsa ahaṁ bhante, tisaraṇena saddhiṁ pañcasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante
Pāṇātipātā veramaṇī sikkhāpadaṁ samādiyāmi.
Adinnādānā veramaṇī sikkhāpadaṁ samādiyāmi.
Kāmesu micchācārā veramaṇī sikkhāpadaṁ samādiyāmi.
Musāvādā veramaṇī sikkhāpadaṁ samādiyāmi.
Surā-meraya-majja-pamādaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi
Atthasila (Jika ada yang menjalankan Attasila)
Handa mayaṁ attangasilaradhanaṁ karoma se
- Okāsa ahaṁ bhante, tisaraṇena saddhiṁ, atthasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante.
- Dutiyampi okāsa ahaṁ bhante, tisaraṇena saddhiṁ atthasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante.
- Tatiyampi okāsa ahaṁ bhante, tisaraṇena saddhiṁ atthasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante
Pāṇātipātā veramaṇī sikkhāpadaṁ samādiyāmi.
Adinnādānā veramaṇī sikkhāpadaṁ samādiyāmi.
Abrahmacariyā veramaṇī sikkhāpadaṁ samādiyāmi.
Musāvādā veramaṇī sikkhāpadaṁ samādiyāmi.
Surā-meraya-majjapamādaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi.
Vikāla-bhojanā veramaṇī sikkhāpadaṁ samādiyāmi.
Naccagīta-vādita-visūkadassanā mālāgandha-vilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi.
Uccāsayana-mahāsayanā veramaṇī sikkhā-padaṁ samādiyāmi.
Penguncaran paritta
Budhanussati
Handa mayaṁ buddhānussatinayaṁ karoma se
Itipi so bhagavā arahaṁ sammāsambuddho, Vijjācaraṇa-sampanno sugato lokavidū, Anuttaro purisadammasārathi, Satthā devamanussānaṁ, buddho bhagavāti
Dhammanussati
Handa mayaṁ dhammānussatinayaṁ karoma se
Svākkhāto bhagavatā dhammo, Sandiṭṭhiko akāliko ehipassiko, Opanayiko paccattaṁ veditabbo viññūhīti
Sanghanussati
Handa mayaṁ saṅghānussatinayaṁ karoma se
Supaṭipanno bhagavato sāvakasaṅgho,
Ujupaṭipanno bhagavato sāvakasaṅgho,
Ñāyapaṭipanno bhagavato sāvakasaṅgho,
Sāmīcipaṭipanno bhagavato sāvakasaṅgho,
Yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā
Esa bhagavato sāvakasaṅgho,
Āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, Anuttaraṁ puññakkhettaṁ lokassāti
Saccakiriya Gatha
Handa mayaṁ saccakiriyāgāthāyo bhaṇāma se
Natthi me saraṇaṁ aññaṁ, Buddho me saraṇaṁ varaṁ, Etena saccavajjena Sotthi te hotu sabbadā
Natthi me saraṇaṁ aññaṁ, Dhammo me saraṇaṁ varaṁ, Etena saccavajjena, Sotthi te hotu sabbadā.
Natthi me saraṇaṁ aññaṁ, Saṅgho me saraṇaṁ varaṁ, Etena saccavajjena Sotthi te hotu sabbadā
Meditasi dibimbing oleh YM Bhikkhu Sangha
Permohonan Dhammadesana
Handa mayaṁ dhammadesanaradhanaṁ karoma se
Brahmā ca lokādhipatī sahampati, Katañjalī andhivaraṁ ayācatha, Santīdha sattāpparajakkha-jātikā, Desetu dhammaṁ anukampimaṁ pajaṁ
Tanya jawab
Dana paramita
Sangha dana (Danacattupacaya).
Pelimpahan jasa
Pemercikan tirta pemberkahan
Ucapan terima kasih kepada YM Bhikkhu Sangha
Okasa, Vandami Bhante
YM Bhikkhu Sangha meninggalkan Dhammasala
Pengumuman
Namakkara Patha
Arahaṁ sammāsambuddho bhagavā.
Buddhaṁ bhagavantaṁ abhivādemi
Svākkhāto bhagavatā dhammo.
Penutup
Marilah kita bersama-sama mengucapkan “Sabbe sattā bhavantu sukhitattā”. Semoga semua makhluk berbahagia.