Puja Bakti
Namakkara Patha
Arahaṁ sammāsambuddho bhagavā.
Buddhaṁ bhagavantaṁ abhivādemi
Svākkhāto bhagavatā dhammo.
Puja Katha
Yamamha kho mayaṁ bhagavantaṁ saraṇaṁ gatā, yo no bhagavā satthā, yassa ca mayaṁ bhagavato dhammaṁ rocema, imehi sakkārehi taṁ bhagavantaṁ, sasaddhammaṁ sasāvakasaṅghaṁ abhipūjayāma.
Pancasila
Handa mayaṁ pañcasikkhāpadapāṭhaṁ bhaṇāma se
Pāṇātipātā veramaṇī sikkhāpadaṁ samādiyāmi.
Adinnādānā veramaṇī sikkhāpadaṁ samādiyāmi.
Kāmesu micchācārā veramaṇī sikkhāpadaṁ samādiyāmi.
Musāvādā veramaṇī sikkhāpadaṁ samādiyāmi.
Surā-meraya-majja-pamādaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi
Atthasila (Jika ada yang menjalankan Attasila)
Handa mayaṁ attangasikkhāpadapāṭhaṁ bhaṇāma se
Pāṇātipātā veramaṇī sikkhāpadaṁ samādiyāmi.
Adinnādānā veramaṇī sikkhāpadaṁ samādiyāmi.
Abrahmacariyā veramaṇī sikkhāpadaṁ samādiyāmi.
Musāvādā veramaṇī sikkhāpadaṁ samādiyāmi.
Surā-meraya-majjapamādaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi.
Vikāla-bhojanā veramaṇī sikkhāpadaṁ samādiyāmi.
Naccagīta-vādita-visūkadassanā mālāgandha-vilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi.
Uccāsayana-mahāsayanā veramaṇī sikkhā-padaṁ samādiyāmi.
Budhanussati
Handa mayaṁ buddhānussatinayaṁ karoma se
Itipi so bhagavā arahaṁ sammāsambuddho, Vijjācaraṇa-sampanno sugato lokavidū, Anuttaro purisadammasārathi, Satthā devamanussānaṁ, buddho bhagavāti
Dhammanussati
Handa mayaṁ dhammānussatinayaṁ karoma se
Svākkhāto bhagavatā dhammo, Sandiṭṭhiko akāliko ehipassiko, Opanayiko paccattaṁ veditabbo viññūhīti
Sanghanussati
Handa mayaṁ saṅghānussatinayaṁ karoma se
Supaṭipanno bhagavato sāvakasaṅgho,
Ujupaṭipanno bhagavato sāvakasaṅgho,
Ñāyapaṭipanno bhagavato sāvakasaṅgho,
Sāmīcipaṭipanno bhagavato sāvakasaṅgho,
Yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā
Esa bhagavato sāvakasaṅgho,
Āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, Anuttaraṁ puññakkhettaṁ lokassāti
Saccakiriya Gatha
Handa mayaṁ saccakiriyāgāthāyo bhaṇāma se
Natthi me saraṇaṁ aññaṁ, Buddho me saraṇaṁ varaṁ, Etena saccavajjena Sotthi te hotu sabbadā
Natthi me saraṇaṁ aññaṁ, Dhammo me saraṇaṁ varaṁ, Etena saccavajjena, Sotthi te hotu sabbadā.
Natthi me saraṇaṁ aññaṁ, Saṅgho me saraṇaṁ varaṁ, Etena saccavajjena Sotthi te hotu sabbadā
Karaniyametta Sutta
Handa mayaṁ karaṇīyamettāsuttaṁ bhaṇāma se
Karaṇīyamatthakusalena, Yantaṁ santaṁ padaṁ abhisamecca, Sakko ujū ca suhujū ca, Suvaco cassa mudu anatimānī.
Santussako ca subharo ca, Appakicco ca sallahukavutti, Santindriyo ca nipako ca Appagabbho kulesu ananugiddho
Na ca khuddaṁ samācare kiñci, Yena viññū pare upavadeyyuṁ, Sukhino vā khemino hontu Sabbe sattā bhavantu sukhitattā
Ye keci pāṇabhūtatthi, Tasā vā thāvarā vā anavasesā, Dīghā vā ye mahantā vā Majjhimā rassakā aṇukathūlā.
Diṭṭhā vā ye ca adiṭṭhā, Ye ca dūre vasanti avidūre, Bhūtā vā sambhavesī vā Sabbe sattā bhavantu sukhitattā.
Na paro paraṁ nikubbetha, Nātimaññetha katthaci naṁ kañci, Byārosanā paṭīghasaññā Nāññamaññassa dukkhamiccheyya.
Mātā yathā niyaṁ puttaṁ, Āyusā ekaputtamanurakkhe,, Evampi sabbabhūtesu, Mānasambhāvaye aparimāṇaṁ.
Mettañca sabbalokasmiṁ, Mānasambhāvaye aparimāṇaṁ, Uddhaṁ adho ca tiriyañca, Asambādhaṁ averaṁ asapattaṁ.
Tiṭṭhañcaraṁ nisinno vā, Sayāno vā yāvatassa vigatamiddho, Etaṁ satiṁ adhiṭṭheyya Brahmametaṁ vihāraṁ idhamāhu
Diṭṭhiñca anupagamma, Sīlavā dassanena sampanno,, Kāmesu vineyya gedhaṁ, Na hi jātu gabbhaseyyaṁ punaretīti.
Meditasi
Dhammadesana
Tanya jawab
Dana paramita
Pemercikan tirta pemberkahan
Ettāvatā
Handa mayaṁ ettāvatāti-ādipattidānaṁ karoma se
Ettāvatā ca amhehi, Sambhataṁ puññasampadaṁ, Sabbe devānumodantu, Sabbasampatti-siddhiyā
Ettāvatā ca amhehi, Sambhataṁ puññasampadaṁ, Sabbe bhūtānumodantu, Sabbasampatti-siddhiyā.
Ettāvatā ca amhehi, Sambhataṁ puññasampadaṁ, Sabbe sattānumodantu, Sabbasampatti-siddhiyā
Ākāsaṭṭhā ca bhummaṭṭhā, Devā nāgā mahiddhikā, Puññaṁ taṁ anumoditvā, Rakkhantu lokasantikaṁ.
Ākāsaṭṭhā ca bhummaṭṭhā, Devā nāgā mahiddhikā, Puññaṁ taṁ anumoditvā, Imaṁ rakkhantu raṭṭhakaṁ
Idaṁ vo ñātinaṁ hotu. Sukhitā hontu ñātayo. (tiga kali)
Devo vassatu kalena, Sassasampatti hotu ca, Phīto bhavatu loko ca, Rājā bhavatu dhammiko
Ākāsaṭṭhā ca bhummaṭṭhā, Devā nāgā mahiddhikā, Puññaṁ taṁ anumoditvā, Ciraṁ rakkhantu Sāsanaṁ
Ākāsaṭṭhā ca bhummaṭṭhā, Devā nāgā mahiddhikā, Puññaṁ taṁ anumoditvā, Ciraṁ rakkhantu Desanaṁ
Ākāsaṭṭhā ca bhummaṭṭhā, Devā nāgā mahiddhikā, Puññaṁ taṁ anumoditvā, Ciraṁ rakkhantu maṁ pare.
Pengumuman
Namakkara Patha
Arahaṁ sammāsambuddho bhagavā.
Buddhaṁ bhagavantaṁ abhivādemi
Svākkhāto bhagavatā dhammo.
Penutup
Marilah kita bersama-sama mengucapkan “Sabbe sattā bhavantu sukhitattā”. Semoga semua makhluk berbahagia.