Puja Bakti Yang Dihadiri Oleh Bhikkhu Sangha

Puja Bakti


Namakkara Patha

Arahaṁ sammāsambuddho bhagavā.
Buddhaṁ bhagavantaṁ abhivādemi
Svākkhāto bhagavatā dhammo.

Puja Katha

Yamamha kho mayaṁ bhagavantaṁ saraṇaṁ gatā, yo no bhagavā satthā, yassa ca mayaṁ bhagavato dhammaṁ rocema, imehi sakkārehi taṁ bhagavantaṁ, sasaddhammaṁ sasāvakasaṅghaṁ abhipūjayāma.

Permohonan sila


Pancasila

Handa mayaṁ pañcasilaradhanaṁ karoma se
  • Okāsa ahaṁ bhante, tisaraṇena saddhiṁ, pañcasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante.
  • Dutiyampi okāsa ahaṁ bhante, tisaraṇena saddhiṁ pañcasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante.
  • Tatiyampi okāsa ahaṁ bhante, tisaraṇena saddhiṁ pañcasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante

Pāṇātipātā veramaṇī sikkhāpadaṁ samādiyāmi.

Adinnādānā veramaṇī sikkhāpadaṁ samādiyāmi.

Kāmesu micchācārā veramaṇī sikkhāpadaṁ samādiyāmi.

Musāvādā veramaṇī sikkhāpadaṁ samādiyāmi.

Surā-meraya-majja-pamādaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi

Atthasila (Jika ada yang menjalankan Attasila)

Handa mayaṁ attangasilaradhanaṁ karoma se
  • Okāsa ahaṁ bhante, tisaraṇena saddhiṁ, atthasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante.
  • Dutiyampi okāsa ahaṁ bhante, tisaraṇena saddhiṁ atthasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante.
  • Tatiyampi okāsa ahaṁ bhante, tisaraṇena saddhiṁ atthasīladhammaṁ yācāmi, Anuggahaṁ katvā, sīlaṁ detha me Bhante

Pāṇātipātā veramaṇī sikkhāpadaṁ samādiyāmi.

Adinnādānā veramaṇī sikkhāpadaṁ samādiyāmi.

Abrahmacariyā veramaṇī sikkhāpadaṁ samādiyāmi.

Musāvādā veramaṇī sikkhāpadaṁ samādiyāmi.

Surā-meraya-majjapamādaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi.

Vikāla-bhojanā veramaṇī sikkhāpadaṁ samādiyāmi.

Naccagīta-vādita-visūkadassanā mālāgandha-vilepana-dhāraṇa-maṇḍana-vibhūsanaṭṭhānā veramaṇī sikkhāpadaṁ samādiyāmi.

Uccāsayana-mahāsayanā veramaṇī sikkhā-padaṁ samādiyāmi.


Penguncaran paritta


Budhanussati

Handa mayaṁ buddhānussatinayaṁ karoma se

Itipi so bhagavā arahaṁ sammāsambuddho, Vijjācaraṇa-sampanno sugato lokavidū, Anuttaro purisadammasārathi, Satthā devamanussānaṁ, buddho bhagavāti


Dhammanussati

Handa mayaṁ dhammānussatinayaṁ karoma se

Svākkhāto bhagavatā dhammo, Sandiṭṭhiko akāliko ehipassiko, Opanayiko paccattaṁ veditabbo viññūhīti


Sanghanussati

Handa mayaṁ saṅghānussatinayaṁ karoma se

Supaṭipanno bhagavato sāvakasaṅgho,

Ujupaṭipanno bhagavato sāvakasaṅgho,

Ñāyapaṭipanno bhagavato sāvakasaṅgho,

Sāmīcipaṭipanno bhagavato sāvakasaṅgho,

Yadidaṁ cattāri purisayugāni aṭṭhapurisapuggalā

Esa bhagavato sāvakasaṅgho,

Āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo, Anuttaraṁ puññakkhettaṁ lokassāti


Saccakiriya Gatha

Handa mayaṁ saccakiriyāgāthāyo bhaṇāma se

Natthi me saraṇaṁ aññaṁ, Buddho me saraṇaṁ varaṁ, Etena saccavajjena Sotthi te hotu sabbadā

Natthi me saraṇaṁ aññaṁ, Dhammo me saraṇaṁ varaṁ, Etena saccavajjena, Sotthi te hotu sabbadā.

Natthi me saraṇaṁ aññaṁ, Saṅgho me saraṇaṁ varaṁ, Etena saccavajjena Sotthi te hotu sabbadā


Meditasi dibimbing oleh YM Bhikkhu Sangha


Permohonan Dhammadesana

Handa mayaṁ dhammadesanaradhanaṁ karoma se

Brahmā ca lokādhipatī sahampati, Katañjalī andhivaraṁ ayācatha, Santīdha sattāpparajakkha-jātikā, Desetu dhammaṁ anukampimaṁ pajaṁ


Tanya jawab


Dana paramita

Sangha dana (Danacattupacaya).


Pelimpahan jasa


Pemercikan tirta pemberkahan


Ucapan terima kasih kepada YM Bhikkhu Sangha

Okasa, Vandami Bhante

YM Bhikkhu Sangha meninggalkan Dhammasala


Pengumuman


Namakkara Patha

Arahaṁ sammāsambuddho bhagavā.
Buddhaṁ bhagavantaṁ abhivādemi
Svākkhāto bhagavatā dhammo.

Penutup

Marilah kita bersama-sama mengucapkan “Sabbe sattā bhavantu sukhitattā”. Semoga semua makhluk berbahagia.